Yada Yada Hi Dharmasya Sloka

Yada Yada Hi Dharmasya Sloka


yada yada hi dharmasya sloka



Yada Yada Hi Dharmasya Sloka in Hindi

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

Yada Yada Hi Dharmasya Sloka Meaning

इस श्लोक में श्री कृष्ण कहते हैं, “जब-जब इस पृथ्वी पर धर्म की हानि होती है और अधर्म आगे बढ़ता है, तब-तब मैं इस पृथ्वी पर अवतार लेता हूँ
सज्जनों और साधुओं की रक्षा के लिए, दुर्जनो और पापियों के विनाश के लिए और धर्म की स्थापना के लिए मैं हर युग में अवतार लेता हूँ”


Yada Yada Hi Dharmasya Sloka in English

Yada-yada hi dharmasya
Glanir bhavati bharata
Abhyutthanam adharmasya
Tadatmanam srjamy aham…

Paritranaya sadhunam
Vinasaya ca duskritam
Dharma-samsthapanarthaya
Sambhavami yuge-yuge…

Yada Yada Hi Dharmasya Sloka Meaning

 
Whenever, O Bharat, righteousness (dharma) declines
and unrighteousness is rampant,
I manifest myself.

I manifest myself from age to age to defend the pious,
destroy the wicked, and strengthen dharma.

yada yada hi dharmasya sloka Watch Video

Leave a Comment